Author: Sanjay Rath

Sanjay Rath comes from a traditional family of astrologers from Bira Balabhadrapur Sasan village in Puri, which trace their lineage back to Shri Achyuta Das (Acyutananda).
0 23

Sixteen Ascendants

Study the effect of the Lagna in the sixteen divisions. What is the implication of the Lagna being in a malefic sign like Aquarius or…

0 63

Divisions of a Sign

Division refers to an orderly division of the 30 degrees of a sign into parts called Āṁśa. The charts constructed on the basis of the…

0 58

Śloka 3-4: 16 Varga

Śloka 3-4 क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः। नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः॥ ३॥ kṣetraṁ horā ca dreṣkāṇasturyāṁśaḥ saptamāṁśakaḥ | navāṁśo daśamāṁśaśca sūryāmśaḥ ṣoḍaśāṁśakaḥ || 3|| विंशांशो…

1 67

Śloka 02: Viśvarupa

Śloka 2 वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः। तानहं सम्प्रवक्ष्यामि मैत्रेय स्रूयतामिति॥ २॥ vargān ṣoḍaśa yānāha brahmā lokapitāmahaḥ | tānahaṁ sampravakṣyāmi maitreya srūyatāmiti || 2|| Maharṣi…

0 69

Śloka 01: Varga Bheda

Śloka 1 श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने। श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद॥ १॥ śrutā grahaguṇāstvattastathā rāśiguṇa mune | śrotamicchāmi bhāvānāṁ bhedāṁstān kṛpayā vada || 1|| Translation:…